श्री जिननमस्काराष्टक स्तोत्र – Jinnamaskarasthak Stotra

जिननमस्काराष्टक स्तोत्र ( JinNamaskarasthak Stotra ) में श्री जिनेन्द्र प्रभु को नमन किया गया है।  मंदिर जी में दर्शन करते समय इस स्तोत्र का पाठ करके भगवान के दर्शन करने चाहिए।

( जिननमस्काराष्टक स्तोत्र )

तुभ्यं नमः सकल लोकहितंकराय, तुभ्यं नमः सकल कर्म विनाशकाय ।

तुभ्यं नमः सकल जीवसुतारकाय, तुभ्यं नमो जिन वरेन्द्रसुखांकिताय ॥

तुभ्यं नमः सकल दोष विवर्जिताय, तुभ्यं नमः सकल मर्म-प्रदर्शकाय ।

तुभ्यं नमः परम सेवक त्तारकाय, तुभ्यं नमो रविपतेर्मद नाशकाय ॥

तुभ्यं नमः अखिलकषाय विवर्जिताय, तुभ्यं नमो अखिलभवोदधिशोषणाय ।

तुभ्यं नमः परम केवल ज्ञानदाय, तुभ्यं नमः परम देव जिनेश्वरा ॥

तुभ्यं नमः सकल दर्शन धारकाय, तुभ्यं नमः सकल ज्ञान प्रकाशकाय ।

तुभ्यं नमः सकल वीर्य सुधारकाय, तुभ्यं नमः सकल सुखधराधिकाय ॥

तुभ्यं नमः सकल सत्व हितंकराय, तुभ्यं नमो दश सुधर्मविवर्धकाय ।

तुभ्यं नमः सकल पाप विनाशकाय, तुभ्यं नमः सकल तत्व-प्रकाशकाय ॥

तुभ्यं नमः सकल व्यक्ति विकाशकाय, तुभ्यं नमः सकल भूषण भूषिताय ।

तुभ्यं नमः सकल लोकविभासकाय, तुभ्यं नमः परम पूज्य निरंजनाय ॥

तुभ्यं नमः हत प्रमाद, जिनाग्रिमाय, तुभ्यं नमः परम देव मुनीश्वराय ।

तुभ्यं नमः परमशांत परस्थिताय, तुभ्यं नमः वसु गुणांकितशर्मदाय ॥

तुभ्यं नमस्त्रिभूवनार्तिहराय नाथ, तुभ्यं नमः क्षिति तलामल भूषणाय ।

तुभ्यं नमः त्रिजगतः परमेश्वराय, तुभ्यं नमः जिन भवोदधि शोषणायः ॥