विद्याष्टकम । Vidyaashtakam Stotra । विद्यासागर स्तुति

( विद्याष्टकम Vidyaashtakam ) – इस स्तोत्र – स्तुति में  पूज्य संत शिरोमणि गुरुवर आचार्य श्री 108 विद्यासागर जी मुनिराज के गुणों का वर्णन एवं उनके पावन चरण कमलों में नमन अर्पित किया गया है।

विद्याष्टकम

सुविद्यावरिशो गणधरसमो ज्ञानचतुरः।

विद्याता शिष्याणां शुभगुणवंता शास्त्र कुशलः।

पुराणानां ज्ञाता नयपथचरो नीतिनिपुणः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥1॥

 

मुमक्षुब्रम्हाज्ञ: सरलह्दय:  शान्तकरण:।

स्वशिष्याणां शास्ता शुभगुणधर: सिद्धगणक:॥

सुयोगी धर्मज्ञ: सरलसरल:  कर्मकुशल:।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥2॥

 

अहिंसा सत्यार्थी शमदमपरो ज्ञानपथिक:।

मलप्पा -श्रीमन्त्योरजनि जनुषा गौरवकर:॥

प्रविद्यो विख्यात: सुरगुरु- सम: वीत-वसन:

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥3॥

 

सदालग्गा-ग्रामे यो जनिमवाप्नोच्छारदि-तिथौ।

धरो विद्याया: यो प्रथित-यशसोऽभूदनुपम:॥

ततो लब्ध्वा ज्ञानं उपनय-विधानस्य विधिना।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥4॥

 

इतो लब्ध्वाऽऽचार्य ऋषिवर-वरं ‘देश’-भणितम्‌।

व्रत ब्रह्माख्यं योऽलभत परम  ह्यात्म रसिक:।

ततोऽनुज्ञां प्राप्य गतवानसौ ज्ञानजलधि॥

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥5॥

 

यशस्वी तेजस्वी सरसिजसमो रागरहित:।

यथाभानुरनित्यं तपति सततं ह्यष्णकिरणः।

तथेवायं पूज्यस्तपति भवने शुद्धचरणः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥6॥

 

प्रकृत्या सोम्यो यो हिमकरसमः शान्तिचषकः।

सुधीर्वाग्मी शिष्ट: शुभगुणधनः शुद्धकरण।

महापीठासीनो बहुगुण निधिर्लोभ रहितः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥7॥

 

सुविद्या वागीश: निजगुरुकृतिक्रान्त-प्रवण:।

मुनिशे: संवंध्यः विदित महिमा मंगलकरः।

चिरंजीव्यादेषा भवभयभृतां मौलिशिखरः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥8॥

 

विद्यासागर आचार्य: प्रथितो भुवनत्रये ।

ससंघाय नमस्तस्मै, नमस्तस्मै नमो नमः॥

विद्यासिन्धवष्टकमिदं, भक्त्या भागेन्दुना कृतम्‌।

महापुण्यप्रदं लोकै: प्रपठन्‌ याति सदा सुखम्‌॥9॥